The best Side of bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके ।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ॥

देवदानवगन्धर्वकिन्नरपरिसेवितम् ॥ ४॥

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।



ಯೋ ದದಾತಿ ನಿಷಿದ್ಧೇಭ್ಯಃ ಸ ವೈ ಭ್ರಷ್ಟೋ ಭವೇದ್ಧ್ರುವಮ್

೧೫

इति ते कथितं देवि गोपनीयं स्वयोनिवत् ॥ ३२॥

ॐ ह्रीं बटुकाय सततं सर्वाङ्गं मम सर्वदा ॥

यो more info ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्

सम्प्राप्नोति फलं सर्वं नात्र कार्या विचारणा।

Report this wiki page